Declension table of ?suśrapa

Deva

NeuterSingularDualPlural
Nominativesuśrapam suśrape suśrapāṇi
Vocativesuśrapa suśrape suśrapāṇi
Accusativesuśrapam suśrape suśrapāṇi
Instrumentalsuśrapeṇa suśrapābhyām suśrapaiḥ
Dativesuśrapāya suśrapābhyām suśrapebhyaḥ
Ablativesuśrapāt suśrapābhyām suśrapebhyaḥ
Genitivesuśrapasya suśrapayoḥ suśrapāṇām
Locativesuśrape suśrapayoḥ suśrapeṣu

Compound suśrapa -

Adverb -suśrapam -suśrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria