Declension table of ?suśrapa

Deva

MasculineSingularDualPlural
Nominativesuśrapaḥ suśrapau suśrapāḥ
Vocativesuśrapa suśrapau suśrapāḥ
Accusativesuśrapam suśrapau suśrapān
Instrumentalsuśrapeṇa suśrapābhyām suśrapaiḥ suśrapebhiḥ
Dativesuśrapāya suśrapābhyām suśrapebhyaḥ
Ablativesuśrapāt suśrapābhyām suśrapebhyaḥ
Genitivesuśrapasya suśrapayoḥ suśrapāṇām
Locativesuśrape suśrapayoḥ suśrapeṣu

Compound suśrapa -

Adverb -suśrapam -suśrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria