Declension table of ?suśrama

Deva

MasculineSingularDualPlural
Nominativesuśramaḥ suśramau suśramāḥ
Vocativesuśrama suśramau suśramāḥ
Accusativesuśramam suśramau suśramān
Instrumentalsuśrameṇa suśramābhyām suśramaiḥ suśramebhiḥ
Dativesuśramāya suśramābhyām suśramebhyaḥ
Ablativesuśramāt suśramābhyām suśramebhyaḥ
Genitivesuśramasya suśramayoḥ suśramāṇām
Locativesuśrame suśramayoḥ suśrameṣu

Compound suśrama -

Adverb -suśramam -suśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria