Declension table of ?suśrātā

Deva

FeminineSingularDualPlural
Nominativesuśrātā suśrāte suśrātāḥ
Vocativesuśrāte suśrāte suśrātāḥ
Accusativesuśrātām suśrāte suśrātāḥ
Instrumentalsuśrātayā suśrātābhyām suśrātābhiḥ
Dativesuśrātāyai suśrātābhyām suśrātābhyaḥ
Ablativesuśrātāyāḥ suśrātābhyām suśrātābhyaḥ
Genitivesuśrātāyāḥ suśrātayoḥ suśrātānām
Locativesuśrātāyām suśrātayoḥ suśrātāsu

Adverb -suśrātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria