Declension table of ?suśrāta

Deva

NeuterSingularDualPlural
Nominativesuśrātam suśrāte suśrātāni
Vocativesuśrāta suśrāte suśrātāni
Accusativesuśrātam suśrāte suśrātāni
Instrumentalsuśrātena suśrātābhyām suśrātaiḥ
Dativesuśrātāya suśrātābhyām suśrātebhyaḥ
Ablativesuśrātāt suśrātābhyām suśrātebhyaḥ
Genitivesuśrātasya suśrātayoḥ suśrātānām
Locativesuśrāte suśrātayoḥ suśrāteṣu

Compound suśrāta -

Adverb -suśrātam -suśrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria