Declension table of ?suśrāta

Deva

MasculineSingularDualPlural
Nominativesuśrātaḥ suśrātau suśrātāḥ
Vocativesuśrāta suśrātau suśrātāḥ
Accusativesuśrātam suśrātau suśrātān
Instrumentalsuśrātena suśrātābhyām suśrātaiḥ suśrātebhiḥ
Dativesuśrātāya suśrātābhyām suśrātebhyaḥ
Ablativesuśrātāt suśrātābhyām suśrātebhyaḥ
Genitivesuśrātasya suśrātayoḥ suśrātānām
Locativesuśrāte suśrātayoḥ suśrāteṣu

Compound suśrāta -

Adverb -suśrātam -suśrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria