Declension table of ?suśrānta

Deva

NeuterSingularDualPlural
Nominativesuśrāntam suśrānte suśrāntāni
Vocativesuśrānta suśrānte suśrāntāni
Accusativesuśrāntam suśrānte suśrāntāni
Instrumentalsuśrāntena suśrāntābhyām suśrāntaiḥ
Dativesuśrāntāya suśrāntābhyām suśrāntebhyaḥ
Ablativesuśrāntāt suśrāntābhyām suśrāntebhyaḥ
Genitivesuśrāntasya suśrāntayoḥ suśrāntānām
Locativesuśrānte suśrāntayoḥ suśrānteṣu

Compound suśrānta -

Adverb -suśrāntam -suśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria