Declension table of ?suśoka

Deva

NeuterSingularDualPlural
Nominativesuśokam suśoke suśokāni
Vocativesuśoka suśoke suśokāni
Accusativesuśokam suśoke suśokāni
Instrumentalsuśokena suśokābhyām suśokaiḥ
Dativesuśokāya suśokābhyām suśokebhyaḥ
Ablativesuśokāt suśokābhyām suśokebhyaḥ
Genitivesuśokasya suśokayoḥ suśokānām
Locativesuśoke suśokayoḥ suśokeṣu

Compound suśoka -

Adverb -suśokam -suśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria