Declension table of ?suśoka

Deva

MasculineSingularDualPlural
Nominativesuśokaḥ suśokau suśokāḥ
Vocativesuśoka suśokau suśokāḥ
Accusativesuśokam suśokau suśokān
Instrumentalsuśokena suśokābhyām suśokaiḥ suśokebhiḥ
Dativesuśokāya suśokābhyām suśokebhyaḥ
Ablativesuśokāt suśokābhyām suśokebhyaḥ
Genitivesuśokasya suśokayoḥ suśokānām
Locativesuśoke suśokayoḥ suśokeṣu

Compound suśoka -

Adverb -suśokam -suśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria