Declension table of suśodhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suśodhitaḥ | suśodhitau | suśodhitāḥ |
Vocative | suśodhita | suśodhitau | suśodhitāḥ |
Accusative | suśodhitam | suśodhitau | suśodhitān |
Instrumental | suśodhitena | suśodhitābhyām | suśodhitaiḥ |
Dative | suśodhitāya | suśodhitābhyām | suśodhitebhyaḥ |
Ablative | suśodhitāt | suśodhitābhyām | suśodhitebhyaḥ |
Genitive | suśodhitasya | suśodhitayoḥ | suśodhitānām |
Locative | suśodhite | suśodhitayoḥ | suśodhiteṣu |