Declension table of ?suśobhana

Deva

NeuterSingularDualPlural
Nominativesuśobhanam suśobhane suśobhanāni
Vocativesuśobhana suśobhane suśobhanāni
Accusativesuśobhanam suśobhane suśobhanāni
Instrumentalsuśobhanena suśobhanābhyām suśobhanaiḥ
Dativesuśobhanāya suśobhanābhyām suśobhanebhyaḥ
Ablativesuśobhanāt suśobhanābhyām suśobhanebhyaḥ
Genitivesuśobhanasya suśobhanayoḥ suśobhanānām
Locativesuśobhane suśobhanayoḥ suśobhaneṣu

Compound suśobhana -

Adverb -suśobhanam -suśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria