Declension table of ?suśobhamānā

Deva

FeminineSingularDualPlural
Nominativesuśobhamānā suśobhamāne suśobhamānāḥ
Vocativesuśobhamāne suśobhamāne suśobhamānāḥ
Accusativesuśobhamānām suśobhamāne suśobhamānāḥ
Instrumentalsuśobhamānayā suśobhamānābhyām suśobhamānābhiḥ
Dativesuśobhamānāyai suśobhamānābhyām suśobhamānābhyaḥ
Ablativesuśobhamānāyāḥ suśobhamānābhyām suśobhamānābhyaḥ
Genitivesuśobhamānāyāḥ suśobhamānayoḥ suśobhamānānām
Locativesuśobhamānāyām suśobhamānayoḥ suśobhamānāsu

Adverb -suśobhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria