Declension table of ?suśobhamāna

Deva

NeuterSingularDualPlural
Nominativesuśobhamānam suśobhamāne suśobhamānāni
Vocativesuśobhamāna suśobhamāne suśobhamānāni
Accusativesuśobhamānam suśobhamāne suśobhamānāni
Instrumentalsuśobhamānena suśobhamānābhyām suśobhamānaiḥ
Dativesuśobhamānāya suśobhamānābhyām suśobhamānebhyaḥ
Ablativesuśobhamānāt suśobhamānābhyām suśobhamānebhyaḥ
Genitivesuśobhamānasya suśobhamānayoḥ suśobhamānānām
Locativesuśobhamāne suśobhamānayoḥ suśobhamāneṣu

Compound suśobhamāna -

Adverb -suśobhamānam -suśobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria