Declension table of ?suśobhamāna

Deva

MasculineSingularDualPlural
Nominativesuśobhamānaḥ suśobhamānau suśobhamānāḥ
Vocativesuśobhamāna suśobhamānau suśobhamānāḥ
Accusativesuśobhamānam suśobhamānau suśobhamānān
Instrumentalsuśobhamānena suśobhamānābhyām suśobhamānaiḥ suśobhamānebhiḥ
Dativesuśobhamānāya suśobhamānābhyām suśobhamānebhyaḥ
Ablativesuśobhamānāt suśobhamānābhyām suśobhamānebhyaḥ
Genitivesuśobhamānasya suśobhamānayoḥ suśobhamānānām
Locativesuśobhamāne suśobhamānayoḥ suśobhamāneṣu

Compound suśobhamāna -

Adverb -suśobhamānam -suśobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria