Declension table of ?suśoṣitā

Deva

FeminineSingularDualPlural
Nominativesuśoṣitā suśoṣite suśoṣitāḥ
Vocativesuśoṣite suśoṣite suśoṣitāḥ
Accusativesuśoṣitām suśoṣite suśoṣitāḥ
Instrumentalsuśoṣitayā suśoṣitābhyām suśoṣitābhiḥ
Dativesuśoṣitāyai suśoṣitābhyām suśoṣitābhyaḥ
Ablativesuśoṣitāyāḥ suśoṣitābhyām suśoṣitābhyaḥ
Genitivesuśoṣitāyāḥ suśoṣitayoḥ suśoṣitānām
Locativesuśoṣitāyām suśoṣitayoḥ suśoṣitāsu

Adverb -suśoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria