Declension table of ?suśoṣita

Deva

NeuterSingularDualPlural
Nominativesuśoṣitam suśoṣite suśoṣitāni
Vocativesuśoṣita suśoṣite suśoṣitāni
Accusativesuśoṣitam suśoṣite suśoṣitāni
Instrumentalsuśoṣitena suśoṣitābhyām suśoṣitaiḥ
Dativesuśoṣitāya suśoṣitābhyām suśoṣitebhyaḥ
Ablativesuśoṣitāt suśoṣitābhyām suśoṣitebhyaḥ
Genitivesuśoṣitasya suśoṣitayoḥ suśoṣitānām
Locativesuśoṣite suśoṣitayoḥ suśoṣiteṣu

Compound suśoṣita -

Adverb -suśoṣitam -suśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria