Declension table of ?suśoṣita

Deva

MasculineSingularDualPlural
Nominativesuśoṣitaḥ suśoṣitau suśoṣitāḥ
Vocativesuśoṣita suśoṣitau suśoṣitāḥ
Accusativesuśoṣitam suśoṣitau suśoṣitān
Instrumentalsuśoṣitena suśoṣitābhyām suśoṣitaiḥ suśoṣitebhiḥ
Dativesuśoṣitāya suśoṣitābhyām suśoṣitebhyaḥ
Ablativesuśoṣitāt suśoṣitābhyām suśoṣitebhyaḥ
Genitivesuśoṣitasya suśoṣitayoḥ suśoṣitānām
Locativesuśoṣite suśoṣitayoḥ suśoṣiteṣu

Compound suśoṣita -

Adverb -suśoṣitam -suśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria