Declension table of ?suśoṇa

Deva

MasculineSingularDualPlural
Nominativesuśoṇaḥ suśoṇau suśoṇāḥ
Vocativesuśoṇa suśoṇau suśoṇāḥ
Accusativesuśoṇam suśoṇau suśoṇān
Instrumentalsuśoṇena suśoṇābhyām suśoṇaiḥ suśoṇebhiḥ
Dativesuśoṇāya suśoṇābhyām suśoṇebhyaḥ
Ablativesuśoṇāt suśoṇābhyām suśoṇebhyaḥ
Genitivesuśoṇasya suśoṇayoḥ suśoṇānām
Locativesuśoṇe suśoṇayoḥ suśoṇeṣu

Compound suśoṇa -

Adverb -suśoṇam -suśoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria