Declension table of ?suślokya

Deva

NeuterSingularDualPlural
Nominativesuślokyam suślokye suślokyāni
Vocativesuślokya suślokye suślokyāni
Accusativesuślokyam suślokye suślokyāni
Instrumentalsuślokyena suślokyābhyām suślokyaiḥ
Dativesuślokyāya suślokyābhyām suślokyebhyaḥ
Ablativesuślokyāt suślokyābhyām suślokyebhyaḥ
Genitivesuślokyasya suślokyayoḥ suślokyānām
Locativesuślokye suślokyayoḥ suślokyeṣu

Compound suślokya -

Adverb -suślokyam -suślokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria