Declension table of ?suśliṣṭaguṇā

Deva

FeminineSingularDualPlural
Nominativesuśliṣṭaguṇā suśliṣṭaguṇe suśliṣṭaguṇāḥ
Vocativesuśliṣṭaguṇe suśliṣṭaguṇe suśliṣṭaguṇāḥ
Accusativesuśliṣṭaguṇām suśliṣṭaguṇe suśliṣṭaguṇāḥ
Instrumentalsuśliṣṭaguṇayā suśliṣṭaguṇābhyām suśliṣṭaguṇābhiḥ
Dativesuśliṣṭaguṇāyai suśliṣṭaguṇābhyām suśliṣṭaguṇābhyaḥ
Ablativesuśliṣṭaguṇāyāḥ suśliṣṭaguṇābhyām suśliṣṭaguṇābhyaḥ
Genitivesuśliṣṭaguṇāyāḥ suśliṣṭaguṇayoḥ suśliṣṭaguṇānām
Locativesuśliṣṭaguṇāyām suśliṣṭaguṇayoḥ suśliṣṭaguṇāsu

Adverb -suśliṣṭaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria