Declension table of ?suśliṣṭaguṇa

Deva

NeuterSingularDualPlural
Nominativesuśliṣṭaguṇam suśliṣṭaguṇe suśliṣṭaguṇāni
Vocativesuśliṣṭaguṇa suśliṣṭaguṇe suśliṣṭaguṇāni
Accusativesuśliṣṭaguṇam suśliṣṭaguṇe suśliṣṭaguṇāni
Instrumentalsuśliṣṭaguṇena suśliṣṭaguṇābhyām suśliṣṭaguṇaiḥ
Dativesuśliṣṭaguṇāya suśliṣṭaguṇābhyām suśliṣṭaguṇebhyaḥ
Ablativesuśliṣṭaguṇāt suśliṣṭaguṇābhyām suśliṣṭaguṇebhyaḥ
Genitivesuśliṣṭaguṇasya suśliṣṭaguṇayoḥ suśliṣṭaguṇānām
Locativesuśliṣṭaguṇe suśliṣṭaguṇayoḥ suśliṣṭaguṇeṣu

Compound suśliṣṭaguṇa -

Adverb -suśliṣṭaguṇam -suśliṣṭaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria