Declension table of ?suśliṣṭaguṇa

Deva

MasculineSingularDualPlural
Nominativesuśliṣṭaguṇaḥ suśliṣṭaguṇau suśliṣṭaguṇāḥ
Vocativesuśliṣṭaguṇa suśliṣṭaguṇau suśliṣṭaguṇāḥ
Accusativesuśliṣṭaguṇam suśliṣṭaguṇau suśliṣṭaguṇān
Instrumentalsuśliṣṭaguṇena suśliṣṭaguṇābhyām suśliṣṭaguṇaiḥ suśliṣṭaguṇebhiḥ
Dativesuśliṣṭaguṇāya suśliṣṭaguṇābhyām suśliṣṭaguṇebhyaḥ
Ablativesuśliṣṭaguṇāt suśliṣṭaguṇābhyām suśliṣṭaguṇebhyaḥ
Genitivesuśliṣṭaguṇasya suśliṣṭaguṇayoḥ suśliṣṭaguṇānām
Locativesuśliṣṭaguṇe suśliṣṭaguṇayoḥ suśliṣṭaguṇeṣu

Compound suśliṣṭaguṇa -

Adverb -suśliṣṭaguṇam -suśliṣṭaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria