Declension table of suśliṣṭa

Deva

MasculineSingularDualPlural
Nominativesuśliṣṭaḥ suśliṣṭau suśliṣṭāḥ
Vocativesuśliṣṭa suśliṣṭau suśliṣṭāḥ
Accusativesuśliṣṭam suśliṣṭau suśliṣṭān
Instrumentalsuśliṣṭena suśliṣṭābhyām suśliṣṭaiḥ suśliṣṭebhiḥ
Dativesuśliṣṭāya suśliṣṭābhyām suśliṣṭebhyaḥ
Ablativesuśliṣṭāt suśliṣṭābhyām suśliṣṭebhyaḥ
Genitivesuśliṣṭasya suśliṣṭayoḥ suśliṣṭānām
Locativesuśliṣṭe suśliṣṭayoḥ suśliṣṭeṣu

Compound suśliṣṭa -

Adverb -suśliṣṭam -suśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria