Declension table of ?suśleṣa

Deva

NeuterSingularDualPlural
Nominativesuśleṣam suśleṣe suśleṣāṇi
Vocativesuśleṣa suśleṣe suśleṣāṇi
Accusativesuśleṣam suśleṣe suśleṣāṇi
Instrumentalsuśleṣeṇa suśleṣābhyām suśleṣaiḥ
Dativesuśleṣāya suśleṣābhyām suśleṣebhyaḥ
Ablativesuśleṣāt suśleṣābhyām suśleṣebhyaḥ
Genitivesuśleṣasya suśleṣayoḥ suśleṣāṇām
Locativesuśleṣe suśleṣayoḥ suśleṣeṣu

Compound suśleṣa -

Adverb -suśleṣam -suśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria