Declension table of suślakṣṇa

Deva

MasculineSingularDualPlural
Nominativesuślakṣṇaḥ suślakṣṇau suślakṣṇāḥ
Vocativesuślakṣṇa suślakṣṇau suślakṣṇāḥ
Accusativesuślakṣṇam suślakṣṇau suślakṣṇān
Instrumentalsuślakṣṇena suślakṣṇābhyām suślakṣṇaiḥ suślakṣṇebhiḥ
Dativesuślakṣṇāya suślakṣṇābhyām suślakṣṇebhyaḥ
Ablativesuślakṣṇāt suślakṣṇābhyām suślakṣṇebhyaḥ
Genitivesuślakṣṇasya suślakṣṇayoḥ suślakṣṇānām
Locativesuślakṣṇe suślakṣṇayoḥ suślakṣṇeṣu

Compound suślakṣṇa -

Adverb -suślakṣṇam -suślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria