Declension table of ?suśiśvi_ā

Deva

FeminineSingularDualPlural
Nominativesuśiśvi_ā suśiśvi_e suśiśvi_āḥ
Vocativesuśiśvi_e suśiśvi_e suśiśvi_āḥ
Accusativesuśiśvi_ām suśiśvi_e suśiśvi_āḥ
Instrumentalsuśiśvi_ayā suśiśvi_ābhyām suśiśvi_ābhiḥ
Dativesuśiśvi_āyai suśiśvi_ābhyām suśiśvi_ābhyaḥ
Ablativesuśiśvi_āyāḥ suśiśvi_ābhyām suśiśvi_ābhyaḥ
Genitivesuśiśvi_āyāḥ suśiśvi_ayoḥ suśiśvi_ānām
Locativesuśiśvi_āyām suśiśvi_ayoḥ suśiśvi_āsu

Adverb -suśiśvi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria