Declension table of ?suśithilīkṛtā

Deva

FeminineSingularDualPlural
Nominativesuśithilīkṛtā suśithilīkṛte suśithilīkṛtāḥ
Vocativesuśithilīkṛte suśithilīkṛte suśithilīkṛtāḥ
Accusativesuśithilīkṛtām suśithilīkṛte suśithilīkṛtāḥ
Instrumentalsuśithilīkṛtayā suśithilīkṛtābhyām suśithilīkṛtābhiḥ
Dativesuśithilīkṛtāyai suśithilīkṛtābhyām suśithilīkṛtābhyaḥ
Ablativesuśithilīkṛtāyāḥ suśithilīkṛtābhyām suśithilīkṛtābhyaḥ
Genitivesuśithilīkṛtāyāḥ suśithilīkṛtayoḥ suśithilīkṛtānām
Locativesuśithilīkṛtāyām suśithilīkṛtayoḥ suśithilīkṛtāsu

Adverb -suśithilīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria