Declension table of ?suśithilīkṛta

Deva

NeuterSingularDualPlural
Nominativesuśithilīkṛtam suśithilīkṛte suśithilīkṛtāni
Vocativesuśithilīkṛta suśithilīkṛte suśithilīkṛtāni
Accusativesuśithilīkṛtam suśithilīkṛte suśithilīkṛtāni
Instrumentalsuśithilīkṛtena suśithilīkṛtābhyām suśithilīkṛtaiḥ
Dativesuśithilīkṛtāya suśithilīkṛtābhyām suśithilīkṛtebhyaḥ
Ablativesuśithilīkṛtāt suśithilīkṛtābhyām suśithilīkṛtebhyaḥ
Genitivesuśithilīkṛtasya suśithilīkṛtayoḥ suśithilīkṛtānām
Locativesuśithilīkṛte suśithilīkṛtayoḥ suśithilīkṛteṣu

Compound suśithilīkṛta -

Adverb -suśithilīkṛtam -suśithilīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria