Declension table of ?suśiprin

Deva

NeuterSingularDualPlural
Nominativesuśipri suśipriṇī suśiprīṇi
Vocativesuśiprin suśipri suśipriṇī suśiprīṇi
Accusativesuśipri suśipriṇī suśiprīṇi
Instrumentalsuśipriṇā suśipribhyām suśipribhiḥ
Dativesuśipriṇe suśipribhyām suśipribhyaḥ
Ablativesuśipriṇaḥ suśipribhyām suśipribhyaḥ
Genitivesuśipriṇaḥ suśipriṇoḥ suśipriṇām
Locativesuśipriṇi suśipriṇoḥ suśipriṣu

Compound suśipri -

Adverb -suśipri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria