Declension table of ?suśipra

Deva

NeuterSingularDualPlural
Nominativesuśipram suśipre suśiprāṇi
Vocativesuśipra suśipre suśiprāṇi
Accusativesuśipram suśipre suśiprāṇi
Instrumentalsuśipreṇa suśiprābhyām suśipraiḥ
Dativesuśiprāya suśiprābhyām suśiprebhyaḥ
Ablativesuśiprāt suśiprābhyām suśiprebhyaḥ
Genitivesuśiprasya suśiprayoḥ suśiprāṇām
Locativesuśipre suśiprayoḥ suśipreṣu

Compound suśipra -

Adverb -suśipram -suśiprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria