Declension table of ?suśilpa

Deva

NeuterSingularDualPlural
Nominativesuśilpam suśilpe suśilpāni
Vocativesuśilpa suśilpe suśilpāni
Accusativesuśilpam suśilpe suśilpāni
Instrumentalsuśilpena suśilpābhyām suśilpaiḥ
Dativesuśilpāya suśilpābhyām suśilpebhyaḥ
Ablativesuśilpāt suśilpābhyām suśilpebhyaḥ
Genitivesuśilpasya suśilpayoḥ suśilpānām
Locativesuśilpe suśilpayoḥ suśilpeṣu

Compound suśilpa -

Adverb -suśilpam -suśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria