Declension table of ?suśikhāsamūha

Deva

MasculineSingularDualPlural
Nominativesuśikhāsamūhaḥ suśikhāsamūhau suśikhāsamūhāḥ
Vocativesuśikhāsamūha suśikhāsamūhau suśikhāsamūhāḥ
Accusativesuśikhāsamūham suśikhāsamūhau suśikhāsamūhān
Instrumentalsuśikhāsamūhena suśikhāsamūhābhyām suśikhāsamūhaiḥ suśikhāsamūhebhiḥ
Dativesuśikhāsamūhāya suśikhāsamūhābhyām suśikhāsamūhebhyaḥ
Ablativesuśikhāsamūhāt suśikhāsamūhābhyām suśikhāsamūhebhyaḥ
Genitivesuśikhāsamūhasya suśikhāsamūhayoḥ suśikhāsamūhānām
Locativesuśikhāsamūhe suśikhāsamūhayoḥ suśikhāsamūheṣu

Compound suśikhāsamūha -

Adverb -suśikhāsamūham -suśikhāsamūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria