Declension table of suśikṣita

Deva

NeuterSingularDualPlural
Nominativesuśikṣitam suśikṣite suśikṣitāni
Vocativesuśikṣita suśikṣite suśikṣitāni
Accusativesuśikṣitam suśikṣite suśikṣitāni
Instrumentalsuśikṣitena suśikṣitābhyām suśikṣitaiḥ
Dativesuśikṣitāya suśikṣitābhyām suśikṣitebhyaḥ
Ablativesuśikṣitāt suśikṣitābhyām suśikṣitebhyaḥ
Genitivesuśikṣitasya suśikṣitayoḥ suśikṣitānām
Locativesuśikṣite suśikṣitayoḥ suśikṣiteṣu

Compound suśikṣita -

Adverb -suśikṣitam -suśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria