Declension table of suśikṣita

Deva

MasculineSingularDualPlural
Nominativesuśikṣitaḥ suśikṣitau suśikṣitāḥ
Vocativesuśikṣita suśikṣitau suśikṣitāḥ
Accusativesuśikṣitam suśikṣitau suśikṣitān
Instrumentalsuśikṣitena suśikṣitābhyām suśikṣitaiḥ suśikṣitebhiḥ
Dativesuśikṣitāya suśikṣitābhyām suśikṣitebhyaḥ
Ablativesuśikṣitāt suśikṣitābhyām suśikṣitebhyaḥ
Genitivesuśikṣitasya suśikṣitayoḥ suśikṣitānām
Locativesuśikṣite suśikṣitayoḥ suśikṣiteṣu

Compound suśikṣita -

Adverb -suśikṣitam -suśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria