Declension table of ?suśītalā

Deva

FeminineSingularDualPlural
Nominativesuśītalā suśītale suśītalāḥ
Vocativesuśītale suśītale suśītalāḥ
Accusativesuśītalām suśītale suśītalāḥ
Instrumentalsuśītalayā suśītalābhyām suśītalābhiḥ
Dativesuśītalāyai suśītalābhyām suśītalābhyaḥ
Ablativesuśītalāyāḥ suśītalābhyām suśītalābhyaḥ
Genitivesuśītalāyāḥ suśītalayoḥ suśītalānām
Locativesuśītalāyām suśītalayoḥ suśītalāsu

Adverb -suśītalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria