Declension table of ?suśīta

Deva

MasculineSingularDualPlural
Nominativesuśītaḥ suśītau suśītāḥ
Vocativesuśīta suśītau suśītāḥ
Accusativesuśītam suśītau suśītān
Instrumentalsuśītena suśītābhyām suśītaiḥ suśītebhiḥ
Dativesuśītāya suśītābhyām suśītebhyaḥ
Ablativesuśītāt suśītābhyām suśītebhyaḥ
Genitivesuśītasya suśītayoḥ suśītānām
Locativesuśīte suśītayoḥ suśīteṣu

Compound suśīta -

Adverb -suśītam -suśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria