Declension table of ?suśīmakāmā

Deva

FeminineSingularDualPlural
Nominativesuśīmakāmā suśīmakāme suśīmakāmāḥ
Vocativesuśīmakāme suśīmakāme suśīmakāmāḥ
Accusativesuśīmakāmām suśīmakāme suśīmakāmāḥ
Instrumentalsuśīmakāmayā suśīmakāmābhyām suśīmakāmābhiḥ
Dativesuśīmakāmāyai suśīmakāmābhyām suśīmakāmābhyaḥ
Ablativesuśīmakāmāyāḥ suśīmakāmābhyām suśīmakāmābhyaḥ
Genitivesuśīmakāmāyāḥ suśīmakāmayoḥ suśīmakāmānām
Locativesuśīmakāmāyām suśīmakāmayoḥ suśīmakāmāsu

Adverb -suśīmakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria