Declension table of ?suśīmakāma

Deva

MasculineSingularDualPlural
Nominativesuśīmakāmaḥ suśīmakāmau suśīmakāmāḥ
Vocativesuśīmakāma suśīmakāmau suśīmakāmāḥ
Accusativesuśīmakāmam suśīmakāmau suśīmakāmān
Instrumentalsuśīmakāmena suśīmakāmābhyām suśīmakāmaiḥ suśīmakāmebhiḥ
Dativesuśīmakāmāya suśīmakāmābhyām suśīmakāmebhyaḥ
Ablativesuśīmakāmāt suśīmakāmābhyām suśīmakāmebhyaḥ
Genitivesuśīmakāmasya suśīmakāmayoḥ suśīmakāmānām
Locativesuśīmakāme suśīmakāmayoḥ suśīmakāmeṣu

Compound suśīmakāma -

Adverb -suśīmakāmam -suśīmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria