Declension table of ?suśīma

Deva

NeuterSingularDualPlural
Nominativesuśīmam suśīme suśīmāni
Vocativesuśīma suśīme suśīmāni
Accusativesuśīmam suśīme suśīmāni
Instrumentalsuśīmena suśīmābhyām suśīmaiḥ
Dativesuśīmāya suśīmābhyām suśīmebhyaḥ
Ablativesuśīmāt suśīmābhyām suśīmebhyaḥ
Genitivesuśīmasya suśīmayoḥ suśīmānām
Locativesuśīme suśīmayoḥ suśīmeṣu

Compound suśīma -

Adverb -suśīmam -suśīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria