Declension table of ?suśīlaguṇavat

Deva

NeuterSingularDualPlural
Nominativesuśīlaguṇavat suśīlaguṇavantī suśīlaguṇavatī suśīlaguṇavanti
Vocativesuśīlaguṇavat suśīlaguṇavantī suśīlaguṇavatī suśīlaguṇavanti
Accusativesuśīlaguṇavat suśīlaguṇavantī suśīlaguṇavatī suśīlaguṇavanti
Instrumentalsuśīlaguṇavatā suśīlaguṇavadbhyām suśīlaguṇavadbhiḥ
Dativesuśīlaguṇavate suśīlaguṇavadbhyām suśīlaguṇavadbhyaḥ
Ablativesuśīlaguṇavataḥ suśīlaguṇavadbhyām suśīlaguṇavadbhyaḥ
Genitivesuśīlaguṇavataḥ suśīlaguṇavatoḥ suśīlaguṇavatām
Locativesuśīlaguṇavati suśīlaguṇavatoḥ suśīlaguṇavatsu

Adverb -suśīlaguṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria