Declension table of ?suśīlāntaka

Deva

MasculineSingularDualPlural
Nominativesuśīlāntakaḥ suśīlāntakau suśīlāntakāḥ
Vocativesuśīlāntaka suśīlāntakau suśīlāntakāḥ
Accusativesuśīlāntakam suśīlāntakau suśīlāntakān
Instrumentalsuśīlāntakena suśīlāntakābhyām suśīlāntakaiḥ suśīlāntakebhiḥ
Dativesuśīlāntakāya suśīlāntakābhyām suśīlāntakebhyaḥ
Ablativesuśīlāntakāt suśīlāntakābhyām suśīlāntakebhyaḥ
Genitivesuśīlāntakasya suśīlāntakayoḥ suśīlāntakānām
Locativesuśīlāntake suśīlāntakayoḥ suśīlāntakeṣu

Compound suśīlāntaka -

Adverb -suśīlāntakam -suśīlāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria