Declension table of suśīla

Deva

NeuterSingularDualPlural
Nominativesuśīlam suśīle suśīlāni
Vocativesuśīla suśīle suśīlāni
Accusativesuśīlam suśīle suśīlāni
Instrumentalsuśīlena suśīlābhyām suśīlaiḥ
Dativesuśīlāya suśīlābhyām suśīlebhyaḥ
Ablativesuśīlāt suśīlābhyām suśīlebhyaḥ
Genitivesuśīlasya suśīlayoḥ suśīlānām
Locativesuśīle suśīlayoḥ suśīleṣu

Compound suśīla -

Adverb -suśīlam -suśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria