Declension table of suśīla

Deva

MasculineSingularDualPlural
Nominativesuśīlaḥ suśīlau suśīlāḥ
Vocativesuśīla suśīlau suśīlāḥ
Accusativesuśīlam suśīlau suśīlān
Instrumentalsuśīlena suśīlābhyām suśīlaiḥ suśīlebhiḥ
Dativesuśīlāya suśīlābhyām suśīlebhyaḥ
Ablativesuśīlāt suśīlābhyām suśīlebhyaḥ
Genitivesuśīlasya suśīlayoḥ suśīlānām
Locativesuśīle suśīlayoḥ suśīleṣu

Compound suśīla -

Adverb -suśīlam -suśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria