Declension table of ?suśīghraga

Deva

NeuterSingularDualPlural
Nominativesuśīghragam suśīghrage suśīghragāṇi
Vocativesuśīghraga suśīghrage suśīghragāṇi
Accusativesuśīghragam suśīghrage suśīghragāṇi
Instrumentalsuśīghrageṇa suśīghragābhyām suśīghragaiḥ
Dativesuśīghragāya suśīghragābhyām suśīghragebhyaḥ
Ablativesuśīghragāt suśīghragābhyām suśīghragebhyaḥ
Genitivesuśīghragasya suśīghragayoḥ suśīghragāṇām
Locativesuśīghrage suśīghragayoḥ suśīghrageṣu

Compound suśīghraga -

Adverb -suśīghragam -suśīghragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria