Declension table of ?suśīghra

Deva

NeuterSingularDualPlural
Nominativesuśīghram suśīghre suśīghrāṇi
Vocativesuśīghra suśīghre suśīghrāṇi
Accusativesuśīghram suśīghre suśīghrāṇi
Instrumentalsuśīghreṇa suśīghrābhyām suśīghraiḥ
Dativesuśīghrāya suśīghrābhyām suśīghrebhyaḥ
Ablativesuśīghrāt suśīghrābhyām suśīghrebhyaḥ
Genitivesuśīghrasya suśīghrayoḥ suśīghrāṇām
Locativesuśīghre suśīghrayoḥ suśīghreṣu

Compound suśīghra -

Adverb -suśīghram -suśīghrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria