Declension table of ?suśīghra

Deva

MasculineSingularDualPlural
Nominativesuśīghraḥ suśīghrau suśīghrāḥ
Vocativesuśīghra suśīghrau suśīghrāḥ
Accusativesuśīghram suśīghrau suśīghrān
Instrumentalsuśīghreṇa suśīghrābhyām suśīghraiḥ suśīghrebhiḥ
Dativesuśīghrāya suśīghrābhyām suśīghrebhyaḥ
Ablativesuśīghrāt suśīghrābhyām suśīghrebhyaḥ
Genitivesuśīghrasya suśīghrayoḥ suśīghrāṇām
Locativesuśīghre suśīghrayoḥ suśīghreṣu

Compound suśīghra -

Adverb -suśīghram -suśīghrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria