Declension table of ?suśiṣya

Deva

MasculineSingularDualPlural
Nominativesuśiṣyaḥ suśiṣyau suśiṣyāḥ
Vocativesuśiṣya suśiṣyau suśiṣyāḥ
Accusativesuśiṣyam suśiṣyau suśiṣyān
Instrumentalsuśiṣyeṇa suśiṣyābhyām suśiṣyaiḥ suśiṣyebhiḥ
Dativesuśiṣyāya suśiṣyābhyām suśiṣyebhyaḥ
Ablativesuśiṣyāt suśiṣyābhyām suśiṣyebhyaḥ
Genitivesuśiṣyasya suśiṣyayoḥ suśiṣyāṇām
Locativesuśiṣye suśiṣyayoḥ suśiṣyeṣu

Compound suśiṣya -

Adverb -suśiṣyam -suśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria