Declension table of ?suśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesuśiṣṭam suśiṣṭe suśiṣṭāni
Vocativesuśiṣṭa suśiṣṭe suśiṣṭāni
Accusativesuśiṣṭam suśiṣṭe suśiṣṭāni
Instrumentalsuśiṣṭena suśiṣṭābhyām suśiṣṭaiḥ
Dativesuśiṣṭāya suśiṣṭābhyām suśiṣṭebhyaḥ
Ablativesuśiṣṭāt suśiṣṭābhyām suśiṣṭebhyaḥ
Genitivesuśiṣṭasya suśiṣṭayoḥ suśiṣṭānām
Locativesuśiṣṭe suśiṣṭayoḥ suśiṣṭeṣu

Compound suśiṣṭa -

Adverb -suśiṣṭam -suśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria