Declension table of ?suśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesuśiṣṭaḥ suśiṣṭau suśiṣṭāḥ
Vocativesuśiṣṭa suśiṣṭau suśiṣṭāḥ
Accusativesuśiṣṭam suśiṣṭau suśiṣṭān
Instrumentalsuśiṣṭena suśiṣṭābhyām suśiṣṭaiḥ suśiṣṭebhiḥ
Dativesuśiṣṭāya suśiṣṭābhyām suśiṣṭebhyaḥ
Ablativesuśiṣṭāt suśiṣṭābhyām suśiṣṭebhyaḥ
Genitivesuśiṣṭasya suśiṣṭayoḥ suśiṣṭānām
Locativesuśiṣṭe suśiṣṭayoḥ suśiṣṭeṣu

Compound suśiṣṭa -

Adverb -suśiṣṭam -suśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria