Declension table of ?suśevya

Deva

NeuterSingularDualPlural
Nominativesuśevyam suśevye suśevyāni
Vocativesuśevya suśevye suśevyāni
Accusativesuśevyam suśevye suśevyāni
Instrumentalsuśevyena suśevyābhyām suśevyaiḥ
Dativesuśevyāya suśevyābhyām suśevyebhyaḥ
Ablativesuśevyāt suśevyābhyām suśevyebhyaḥ
Genitivesuśevyasya suśevyayoḥ suśevyānām
Locativesuśevye suśevyayoḥ suśevyeṣu

Compound suśevya -

Adverb -suśevyam -suśevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria